ABSTRACT

ƯĞvara uvƗca 5

163 gauraূ … yudham] VS 5.81ab 164 kirƯ৬a … mƗlinam] VS 5.81cd 165 pnjrva … prakƯrtitam] VS 5.82ab 166 k৚ৢ৆a … bhnjৢitam] VS 5.82cd 167 dakৢi৆e … dharim] VS 5.83 (ĞrƯviৢ৆uূ k৚ৢ৆avar৆akam)

163 Ğaৄkha] H deest 170 etad] J K L deest 171 iti] J K L inc. 18,1 devy] A B C D E F G J K N O P Edd inc. 3 eko] B om. 4 tatkathaূ] J K deest

163 gauraূ] P ĞƗraূ | viৢ৆uূ] N rnjpaূ | yudham] N -yutam : Edd -dharam 165 dvƗrapƗlaূ] F G Edd pratihƗraূ | gauraূ … prakƯrtitam] F G Edd nƗnƗbhara৆abhnjৢitam : E Ğ৚৆u devi prakƯrtitam 166 k৚ৢ৆a] B C raktaĞaৄkhacakrƗdi] G cakraĞaৄkhƗdi-| cakrƗdibhnjৢitam] N -cakravibhnjৢitam 167 ca] F G Edd tu | dharim] N h৚di : E add. anyadvar৆am caturbƗhuূ gadƗpadmavibhnjৢitam | paĞcime dvƗrapƗlañ ca kathitaূ tava sundari | 168 parameĞƗni] J K L kathitaূ devi | saptƗvara৆am] D C E guptƗvara৆am : K sarvƗbhara৆am | saptƗvara৆am uttamam] P saptƗvara৆asaূyutam 169 padminƯূ rƗdhikƗূ] F Edd transp. : G vaiৢ৆avƯূ padminƯূ 171 iti … saূvƗde] A iti vƗsudevarahasye : B P iti ĞrƯvƗsudevarahasye harapƗrvatƯsaূvƗde rƗdhƗtantre : F K iti rƗdhƗtantre (E ĞrƯ-) : G J O Edd iti vƗsudevarahasye (J ĞrƯ-: O ins. harapƗrvatisaূvƗde) rƗdhƗtantre (J ĞrƯ-) : L iti ĞrƯvƗsudevarahasye tripurƗvƗsudevasaূvƗde ĞrƯrƗdhƗtantre | saptadaĞaত] Ed. pr. ৢoঌaĞaত 172 pa৬alaত] L add. k৚ৢ৆eti maৄgalaূ nƗma yasya vƗcƯ pravarte | bhasmai bhavan tu rƗjendra mahƗpƗtakako৬ayoত | ut impleret spatium ĞrƯdurgƗ ĞrƯdurgƗ ĞrƯdurgƗ ĞrƯhariত ĞrƯhariত | 18,1 devy] A B C D O P ĞrƯdevy : J K Bha৬৬ƗcƗrya ĞrƯpƗrvaty devy uvƗca] E deest 2 mahƗdeva] J K maheĞƗna : Edd mahƗpremnƗ : Bha৬৬ƗcƗrya mahƗbƗho 3 vƗsudeva] N mahƗdeva 4 tatkathaূ … nƗnatvaূ] F G Edd tatkathaূ kasya nƗnƗtvaূ d৚Ğyate 5 ƯĞvara] A C D E O P Bha৬৬ƗcƗrya ĞrƯ-

7 eko] B inc. 9 strƯ] J K inc. 13 yad] J deest 14 sƗ] J inc. 16 aৢ৬a] Edd deest 17 vƗsudevo] Edd inc. 22 vƗsudevo] D E deest 23 Ɨvirbhnjya] J K deest 25 tatkৢa৆Ɨt] D E inc. : Edd deest 26 dvibhujam] I inc. 27 nara] H J K inc.